A 580-1 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 580/1
Title: Sārasvata
Dimensions: 28.9 x 9.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/182
Remarks:


Reel No. A 580-1 Inventory No. 62611

Title Sārasvatavyākaraṇa

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 9.6 cm

Folios 18

Lines per Folio 8

Foliation figures in the right-hand margin of the verso;śrī is written in the left-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/182

Manuscript Features

The text in this manuscript is not complete. It runs from the beginning of the work to nearly the end of the Svarāntapuṃlliṅga chapter (up to the dher ar sūtra).

A few ślokas and sentences are written on fol. 1r. There are inverted stamps of Chandra Shumshere in the bottom right-hand corner of fol. 1r and in the right-hand margin of fols. 6r and 18v.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || sarasvatyai namaḥ ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurvve prakriyān nātivistarām ||

indrādayo pi yasyāntaṃ na yaju (!) śabdavāridhe (!) |

prakriyān tasya kṛtsnasya ṣyamo (!) vaktuṃ naraḥ kathaṃ ||

samudravat vyākaraṇaṃ maheśvare

tadambukumbhoddharanaṃ (!) bṛhaspatau |

tadbhāgabhāvāc ca sataṃ (!) puraṃdare

kuśāgrabiṃdugrathitaṃ hi pāniṇau (!) ||

alpākṣaram asaṃdigdhaṃ sāravat (!) viśvatomukhaṃ |

astobham anavadyañ ca sūtraṃ sūtravido viduḥ ||

āgamoktaguṇair etaiḥ sānubhāvaṃ susiddhidaṃ

idaṃ sārasvataṃ sūtraṃ siddham astu udāhṛtaṃ ||

saṃjñā ca paribhāṣā ca vidhir nniṣāmam (!) eva ca |

pratiṣedho dhikāraś ca ṣadvidhaṃ sūtralakṣaṇam ||

tatra tāvad (!) saṃjñā saṃvyavahārāya saṃgṛhyate || (fol. 1v1–5)

End

dher ara (!) | ṛkārāntāt parasya dher ar bhavati | sa ca ḍita ḍiti ṭerllopaḥ rephasya visarggaḥ | he pitaḥ || pitaraṃ, pitarau, pitṝn || ṛ raṃ ṛkārasya rephaḥ || pitrā, pitṛbhyāṃ, pitṛbhiḥ | pitre, pitṛbhyāṃ, pitṛbhyaḥ | ṛtoṅa uḥ || ṛkārasya u/// (fol. 18v7–8)

Colophon

Microfilm Details

Reel No. A 580/1

Date of Filming 24-05-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 31-10-2003

Bibliography